A 423-7 Ratnakośa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 423/7
Title: Ratnakośa
Dimensions: 13.3 x 8.74 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2289
Remarks:
Reel No. A 423-7 Inventory No. 50753
Title Ratnakośa
Author Bhojadeva
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 13.3 x 8.7 cm
Folios 10; pagination 310r–319v
Lines per Folio 9–10
Foliation figures in the middle right-hand margin of the verso
Date of Copying SAM (NS) 616
Place of Deposit NAK
Accession No. 4/2289
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
marmaṇi kaṇṭhakabaṃdha,
śalyaṃ chidraṃ ca yo na jānāti |
na bhavati tasya vivāhaṃ,
tyajati ca brahmendratulyo pi || 1 ||
marmaṇi bandhair maraṇaṃ,
kaṇṭhakabandhapra(2)jākṣayaṃ cāpi |
śalye śastranipātaṃ
jāmitraṃ ca bhavati maraṇaṃ || 2 ||
krūres tanuge marmaṇi,
navapañcamaḥ kaṇṭhako bhavati |
daśamacaturthe śalyaṃ,
saptamajā mi(3)trasaṃbhavati maraṇaṃ || 3 ||
ravikujaśanirāhuḥ ketu,
śaśāṅkalagnāt saptamo bhavati |
yātrāyāṃ mṛtyubhayaṃ,
vivāhe vidhavatā (!) || (fol. 319r1–3)
End
manvantarādayas tv etā dattasyākṣayakārakā (!) ||
manvantara || ❁ ||
caturthī saptamaīś (!) caiva navamī ca trayo(9)daśī ||
amāvaśyāṃ maghāñ cāśu, pitṛpakṣaṃ pratarpayet ||
aṣṭamyāṃ parvvaśeṣeṣu mātṛvarggas thitiśruti (!)||
maitre citrottarā puṣyā śravaṇānila vāsavāḥ |
varuṇendra (10) maghā śūlo dīkṣākāle śubhe sadā || gargga (!) || ❁ || (fol. 319v8–10)
Colophon
śrībhojadevabhūpativiracite ratnakośe parvvādhikāraḥ
samāptam (!) iti || ❁ || saṃ. 616 kārttikaśudi 9 śubhaṃ || (fol. 319v10)
Microfilm Details
Reel No. A 423/7
Date of Filming 09-08-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 22-05-2006
Bibliography