A 423-7 Ratnakośa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 423/7
Title: Ratnakośa
Dimensions: 13.3 x 8.74 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2289
Remarks:


Reel No. A 423-7 Inventory No. 50753

Title Ratnakośa

Author Bhojadeva

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 13.3 x 8.7 cm

Folios 10; pagination 310r–319v

Lines per Folio 9–10

Foliation figures in the middle right-hand margin of the verso

Date of Copying SAM (NS) 616

Place of Deposit NAK

Accession No. 4/2289

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

marmaṇi kaṇṭhakabaṃdha,

śalyaṃ chidraṃ ca yo na jānāti |

na bhavati tasya vivāhaṃ,

tyajati ca brahmendratulyo pi || 1 ||

marmaṇi bandhair maraṇaṃ,

kaṇṭhakabandhapra(2)jākṣayaṃ cāpi |

śalye śastranipātaṃ

jāmitraṃ ca bhavati maraṇaṃ || 2 ||

krūres tanuge marmaṇi,

navapañcamaḥ kaṇṭhako bhavati |

daśamacaturthe śalyaṃ,

saptamajā mi(3)trasaṃbhavati maraṇaṃ || 3 ||

ravikujaśanirāhuḥ ketu,

śaśāṅkalagnāt saptamo bhavati |

yātrāyāṃ mṛtyubhayaṃ,

vivāhe vidhavatā  (!) || (fol. 319r1–3)

End

manvantarādayas tv etā dattasyākṣayakārakā (!) || 

manvantara || ❁ ||

caturthī saptamaīś (!) caiva navamī ca trayo(9)daśī ||

amāvaśyāṃ maghāñ cāśu, pitṛpakṣaṃ pratarpayet ||

aṣṭamyāṃ parvvaśeṣeṣu mātṛvarggas thitiśruti (!)||

maitre citrottarā puṣyā śravaṇānila vāsavāḥ |

varuṇendra (10) maghā śūlo dīkṣākāle śubhe sadā || gargga (!) || ❁ || (fol. 319v8–10)

Colophon

śrībhojadevabhūpativiracite ratnakośe parvvādhikāraḥ

samāptam (!) iti || ❁ || saṃ. 616 kārttikaśudi 9 śubhaṃ || (fol. 319v10)

Microfilm Details

Reel No. A 423/7

Date of Filming 09-08-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 22-05-2006

Bibliography